श्रीरामरक्षास्तोत्र l Shri Ramrakshastotra

श्रीरामरक्षास्तोत्र l Shri Ramrakshastotra

श्रीरामरक्षास्तोत्र (Shri Ramrakshastotra) रोज म्हंटल्याने विनाकारण वाटणारी भीती कमी होते. कधीकधी आपणास विनाकारण अस्वस्थ वाटत असते, त्यावेळी श्रीरामरक्षास्तोत्र म्हणावे आणि ह्याचे नित्य पठण करावे. ज्यामुळे मनास शांती समाधान आणि आनंद प्राप्त होतो.

श्री राम, श्री राम, श्री राम, श्री राम, श्री राम, श्री राम, श्री राम, श्री राम

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः ।

Asya Sri ramrakshastotra mantrasya Budhkaoushik Rishi:

श्री सीतारामचंद्रो देवता। अनुष्टुप छंदः।

Sri Sitaramchandro Devata. Anushtup Chand:

सीता शक्तिः। श्रीमध्दनुमान कीलकम ।

Sita Shakti: Shrimadhanuman Keelkam

श्री सीतारामचंद्रप्रीत्यर्थे जपे विनियोगः ।

Shri Sitaramchandra Prityertha: Jape Viniyogaha:

अथ ध्‍यानम

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ।

वामांकारूढसीता-मुखकमलमिलल्लोचनं नीरदाभम् नानालंकारदीप्तं दधतमुरुजटामंण्डनं रामचंद्रम।।

इति ध्यानम्

चरितं रघुनाथस्य शतकोटी-प्रविस्तरम्। एकैकमक्षरं पुंसां महापातकनाशनम् । 1 ।

ध्यावा नीलोत्पलश्यामं रामं राजीवलोचनम्। जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं । 2 ।

सासीतूणधनुर्बाणपाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् । 3 ।

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथमजः। 4 ।

कौसल्येयो दृश्यो पातु विश्वामित्रप्रियः श्रुति । घ्राण पातु मखत्राता मुखं सौमित्रीवत्सलः। 5 ।

जिह्वां विद्यानिधिः पातु कंठं भरतवन्दितः। स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः। 6 ।

करौ सीतापतिः पातु हृदयं जमदग्न्यजित । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । 7 ।

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । उरु रघुत्तमः पातु रक्षःकुलविनाशकृत्। 8 ।

जानुनी सेतुकृत पातु जंगे दशमुखान्तकः। पादौ विभीषणश्रीदः पातु रामोSखिलं वपुः। 9 ।

एतां रामबलोपेतां रक्षां यः सुकृति पठेत । स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ।10।

पातालभूतलव्योम चारिणश्चद्मचारिणीः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः। 11।

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैर् भुक्तिं मुक्तिं च विन्दति ।12।

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् । यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः।13।

वज्रपज्जरनामेदं यो रामकवचं स्मरेत । अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ।14।

आदिष्टवान् यथा स्वप्ने रामरक्षामिं हरः । तथालिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ।15।

आरामः कल्पवृक्षाणां विरामः सकलापदाम् । अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ।16।

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।17।

फलमूलाशिनौ दांन्तौ तापसौ ब्रह्मचारिणौ। पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।18।

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् । रक्षःकुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ।19।

आत्तसज्यधनुषाविषुस्पृशा- वक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ।20।

संनद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् मनोरथोSस्माकं रामः पातु सलक्ष्मणः ।21।

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली। काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ।22।

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः। जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ।23।

इत्येतानि जपन् नित्यं मद्भक्तः श्रद्धयान्वितः। अश्वमेधाधिकं पुण्यं संम्प्राप्नोति न संशयः ।24।

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् । स्तुवन्ति नामभिर्दिव्यैर् न ते संसारिणो नरः ।25।

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेंद्रं सत्यसंधं दशरथनयं श्यामलं शांतमूर्तिंम् वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ।26।

रामाय रामभद्राय रामचंद्राय वेधसे। रघुनाथाय नाथाय सीतायाः पतये नमः ।27।

श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ।28।

श्रीराम चन्द्रचरणौ मनसा स्मरामि श्रीराम चंद्रचरणौ वचसा गृणामि ।

श्रीराम चन्द्रचरणौ शिरसा नमामि श्रीराम चन्द्रचरणौ शरण प्रपद्ये ।29।

माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः ।

सर्वस्वं मे रामचंद्रो दयालुर् लुर् नान्यं जाने नैव जाने न जाने ।30।

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मज । पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ।31।

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथंम्। कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरण प्रपद्ये ।32।

मनोजवं मारुततुल्यवेगं जितेंद्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।33।

कूजन्तं रामरामेति मधुरं मधुराक्षरम। आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।34।

आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।35।

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् । तर्जनं यमदूतानां रामरामेति गर्जनम् ।36।

रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरमू रामाय तस्मै नमः।

रामान्नास्ति परायण परतरं रामस्य दासोSस्म्यहंम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ।37।

रामरामेति रामेति रमे रामे मनोरमे । सहस्त्रनामतत्तुल्यं रामनाम वरानने ।38।

श्री राम ध्यान मंत्र l Shri Ram Dhyana mantras in Marathi

Categories

Leave a Comment

The 11 Most amazing places on EarthWhy Smoothies Melt the Fat?11 Best all inclusive resorts in Hobart-Au11 low-carb breakfast recipes that taste good11 Easy paleo recipes
11 Best all inclusive resorts in Chattanooga11 Best all inclusive resorts in Jackson11 Best all inclusive resorts in Elk Grove11 Best all inclusive resorts in Shreveport11 Best all inclusive resorts in Worcester11 Best all inclusive resorts in Ontario11 Best all inclusive resorts in Sioux Falls11 Best all inclusive resorts in Fort Lauderdale11 Best all inclusive resorts in Brownsville11 Best all inclusive resorts in Peoria
The 11 Most amazing places on EarthWhy Smoothies Melt the Fat?11 Best all inclusive resorts in Hobart-Au11 low-carb breakfast recipes that taste good11 Easy paleo recipes